Cooking Stove Sanskrit Meaning
अग्निकुण्डम्, अङ्गारगुप्तिः, अङ्गारिणी, अधिश्रयणी, अन्तिका, अश्मन्तम्, असमन्तम्, आन्दिका, उद्धनम्, उद्धानि, उद्धारम्, उष्मानम्, चुल्लिः
Definition
मृद्-लोह-इष्टिकादिभिः निर्मितं पाकार्थम् अग्निपात्रम्।
भवनस्य नाशः- अथवा शरीरात् प्राणनिर्गमनस्य क्रिया।
यस्मिन् कल्याणं मङ्गलं वा नास्ति।
शस्योत्पादनार्था भूमिः।
सोपानानाम् मार्गः।
Example
भोजनोत्तपनार्थं माता चुल्लिं प्रज्वालयति।
ध्रुवो मृत्युः जीवितस्य।
एतेन कार्येण सर्वेषाम् अमङ्गलम् एव भवति।
एषा कृषिः बहुशस्यदा अस्ति।
वापी चास्मिन् मरकतशिताबद्धसोपानमार्गा [मेघ 76]।
Quintet in SanskritUnfortunate in SanskritAcceptable in SanskritBow in SanskritNaughty in SanskritKing in SanskritSolanum Melongena in SanskritFor Certain in SanskritAlien in SanskritMamilla in SanskritPansa in SanskritDrill in SanskritNeem Tree in SanskritSailor in SanskritCachexy in SanskritSexual Love in SanskritWear in SanskritIndependence in SanskritLine in SanskritDepend in Sanskrit