Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Cool Sanskrit Meaning

शीतता, शीतलता, शीताय्, शैत्यम्

Definition

यः अन्यस्य उचितम् आदरं न करोति।
यस्मिन् गतिः नास्ति।
क्रोधदुःखादीनां चित्तवृत्तीनां निरोधेन मनसः शमनम्।
यः सर्वेषु रमते।
यस्मिन् स्वादो नास्ति।
यः आसक्तः नास्ति।
यः सभ्यः नास्ति।
यः अन्यैः सह धृष्टतया व्यवहारं करोति।
यः चञ्चलः नास्ति।
अविचलचित्तः।
यद् उद्विग्नं नास्ति।
यद् उष्णं नास्ति।
लज्

Example

रामः अनादरी बालकः अस्ति।
स्थिरे जले नैकाः जन्तवः अस्ति।
शान्तेन मनसा योगः कर्तव्यः।
सः स्नेहशीलः व्यक्तिः अस्ति।
अद्यतनीयं भोजनं अस्वादिष्टम्।
सः रूढीं प्रति अनासक्तः।
मोहनः धृष्टः अस्ति।
सः