Coop Sanskrit Meaning
कहलायिका, कुक्कुटशाला, पक्षिशाला, पञ्जरम्, पिञ्जरम्, वीतंसः, शालारम्
Definition
शरीरास्थीनां समूहः।
यत्र कुक्कुट्यः पालयन्ति।
लोहकाष्ठादिभिः विनिर्मितं पक्षिणां पुटयुक्तं गृहम्।
Example
शुकः पञ्जरात् उदडीयत।
तस्य अस्थिपञ्जरः अपि दृश्यते।
मम गृहस्य पार्श्वे एका कुक्कुटशाला अस्ति।
समीपस्थात् खगालयात् दुर्गन्धः आगच्छति।
Shell Out in SanskritSep in SanskritPiper Nigrum in SanskritSolar Day in SanskritJackfruit Tree in SanskritSmall in SanskritSex in SanskritClever in SanskritCircle in SanskritLow in SanskritStreamer in SanskritGlobe in SanskritWell-favored in SanskritAries The Ram in SanskritHeartsease in SanskritSimpleness in SanskritSubstantially in SanskritJohn Barleycorn in SanskritVocal Band in SanskritCock in Sanskrit