Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Cop Sanskrit Meaning

अपहृ, ग्रह्, चुर्, चौर्यं कृ, परिमुष्, प्रमुष्, मुष्, स्तेन्, स्तेयं कृ, हृ

Definition

यः युद्धं करोति।
चतुरङ्गक्रीडायाः अष्टौ शारयः येषां च अन्येषां तुलनया महत्त्वं न्यूनं वर्तते।
यः सैन्याङ्गं भूत्वा युद्धं करोति।
यः संरक्षणं करोति।
यः प्रजायाः प्राणान् तथा च विभवान् रक्षति।
कञ्चन विषयं ज्ञातुं सामर्थ्यम्।
साधनविशेषः, पात्रोद्धारणार्थे यन्त्रभेदः यस्य मुखं कङ्कस्यमुखमिव अस्ति

Example

यदा तस्य बन्धनं शिथिलं जातं तदा मत्स्यः जले उदप्लवत्।
चतुरङ्गे पदातिः अजिह्मं चलति तिर्यक् च हन्ति।
सः शूरः सैनिकः अस्ति।
सुरक्षां कर्तुं सीम्नि सैनिकाः सन्ति।
आरक्षकः चौरं गृहीतवान्।
अस्मिन् विषये तत्रभवताम् एव