Cop Sanskrit Meaning
अपहृ, ग्रह्, चुर्, चौर्यं कृ, परिमुष्, प्रमुष्, मुष्, स्तेन्, स्तेयं कृ, हृ
Definition
यः युद्धं करोति।
चतुरङ्गक्रीडायाः अष्टौ शारयः येषां च अन्येषां तुलनया महत्त्वं न्यूनं वर्तते।
यः सैन्याङ्गं भूत्वा युद्धं करोति।
यः संरक्षणं करोति।
यः प्रजायाः प्राणान् तथा च विभवान् रक्षति।
कञ्चन विषयं ज्ञातुं सामर्थ्यम्।
साधनविशेषः, पात्रोद्धारणार्थे यन्त्रभेदः यस्य मुखं कङ्कस्यमुखमिव अस्ति
Example
यदा तस्य बन्धनं शिथिलं जातं तदा मत्स्यः जले उदप्लवत्।
चतुरङ्गे पदातिः अजिह्मं चलति तिर्यक् च हन्ति।
सः शूरः सैनिकः अस्ति।
सुरक्षां कर्तुं सीम्नि सैनिकाः सन्ति।
आरक्षकः चौरं गृहीतवान्।
अस्मिन् विषये तत्रभवताम् एव
Lordship in SanskritGive Up in SanskritGlow in SanskritBlanket in SanskritCurcuma Longa in SanskritPuberulent in SanskritOmphalos in SanskritInsult in SanskritDetrition in SanskritPalatable in SanskritRock in SanskritBanana in SanskritMerge in SanskritMoo in SanskritGuidance in SanskritBetel Nut in SanskritPeach in SanskritHaemorrhoid in SanskritOpposition in SanskritLaudable in Sanskrit