Copper Sanskrit Meaning
द्यु-मणिः
Definition
वस्तूनां निर्माणम् तथा च क्रयविक्रययोः कार्यम्।
कांस्यतालसदृशं वाद्यम्।
यद् रूपादिभिः कारणैः दर्शनस्य हेतुभूतम्।
मनुष्यैः इष्टिकादिभिः विनिर्मितं वासस्थानम्।
क्रयविक्रयार्थे प्रदत्तं धनम्।
यत् शुद्धं न वर्तते।
चक्षोः तारा।
श्वेतवर्णीयः दीप्तिमान् धातुः तथा च यस
Example
रामस्य कष्टैः तस्य वाणिज्यम् अहोरात्रं वर्धतेतराम्।
कीर्तने बहूनि घनानि वाद्यन्ते।
अप्रकृतस्य सौन्दर्यस्य परिणामः क्षणभङ्गुरम्।
श्रोत्रम् श्रुतेनैव न कुण्डलेन शोभते।
कियत् मूल्यम् अस्य शकटस्य।
आपणिकः मह्यं कूटं रुप्यकं प्रत्यददात्।
Leave in SanskritWith Pride in SanskritWrist Joint in SanskritHot in SanskritFrighten in SanskritDisciple in SanskritSmartly in SanskritLying in SanskritBean in SanskritTrust in SanskritSplendor in SanskritLxvi in SanskritImpermanent in SanskritUnpublished in SanskritExisting in SanskritSprout in SanskritObtainable in SanskritFuror in SanskritFriendless in SanskritBound in Sanskrit