Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Copper Sanskrit Meaning

द्यु-मणिः

Definition

वस्तूनां निर्माणम् तथा च क्रयविक्रययोः कार्यम्।
कांस्यतालसदृशं वाद्यम्।
यद् रूपादिभिः कारणैः दर्शनस्य हेतुभूतम्।
मनुष्यैः इष्टिकादिभिः विनिर्मितं वासस्थानम्।
क्रयविक्रयार्थे प्रदत्तं धनम्।
यत् शुद्धं न वर्तते।
चक्षोः तारा।
श्वेतवर्णीयः दीप्तिमान् धातुः तथा च यस

Example

रामस्य कष्टैः तस्य वाणिज्यम् अहोरात्रं वर्धतेतराम्।
कीर्तने बहूनि घनानि वाद्यन्ते।
अप्रकृतस्य सौन्दर्यस्य परिणामः क्षणभङ्गुरम्।
श्रोत्रम् श्रुतेनैव न कुण्डलेन शोभते।
कियत् मूल्यम् अस्य शकटस्य।
आपणिकः मह्यं कूटं रुप्यकं प्रत्यददात्।