Copulative Sanskrit Meaning
योजक
Definition
सभासमित्यादयः सः सदस्यः यः संयोजनं करोति।
यः युनक्ति।
व्याकरणशास्त्रानुसारेण सः शब्दः यः द्वयोः शब्दयोः वाक्ययोः वा अन्वयं करोति।
यः योजयति।
Example
कारणवशात् संयोजकेन सभा आहूता।
द्वयोः नगरयोः अयं सेतुः योजकः अस्ति।
तथा इति शब्दः समुच्चयबोधकः अस्ति।
समासे योजकानि चिह्नानि सन्ति।
Raise in SanskritJasminum in SanskritHolidaymaker in SanskritPellucid in SanskritRise in SanskritDialogue in SanskritFearful in SanskritHike in SanskritBatrachian in SanskritStrike in SanskritBile in SanskritSuffix in SanskritVisible Radiation in SanskritRow in SanskritDuck in SanskritCovering in SanskritLow in SanskritFine-looking in SanskritXi in SanskritSuicide in Sanskrit