Copy Sanskrit Meaning
अनुकृ, अनुगम्, अनुया, अनुवद्, अनुविधा, अनुवृत, अनुसृ, अनुहृ, अन्वि, परिलिख्, प्रतिकृतिः, प्रतिलिपिः, प्रतिलिपिं कृ, प्रतिलेखः, लिख्, विडम्बय
Definition
यां दृष्ट्वा तत्सदृशा क्रियमाणा क्रिया।
हस्तेन लिखितम्।
किमपि वस्तु दृष्ट्वा तदनुसारेण तत्सदृशं कृता कृतिः।
स्मरणीयस्य आशयस्य लेखनार्थे छात्राणाम् अभ्यासार्थे वा निबद्धा पत्राणां पुस्तिका।
लेखनार्थे वर्तमाना पुस्तिका।
पुस्तकस्य प्रकाशितयः आवृत्तयः।
लेखादेः प्रतिरूपम्।
कस्यापि अनुकरणम्।
कस्यापि भाषणस्य व्याख्यानस्य अभिलिखितस्य लेखस्य म
Example
साधुजनानाम् अनुकरणं करणीयम्।
भारतदेशे नैकेषु स्थानेषु बुद्धकालीनानि हस्तलिखितानि दृश्यन्ते।
औरङ्गाबादनगरस्थः बीबी-का-मकबरा इति ताजमहल इत्यस्य प्रतिकृतिः अस्ति।
किं भोः, टिप्पणीपुस्तिकायाः एकं पत्रम् अपि लिखितं नास्ति?
तेन व्याख्यातुः व्याख्यानस्य महत्वपूर्णाः विषयाः लेखनपुस्तिकायां लिखिताः।
प