Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Coral Sanskrit Meaning

अङ्गारकमणिः, क्रिमिशत्रुः, पारिजातः, पारिभद्रः, प्रबालः, प्रवालः, प्रवालम्, भोमीराः, भौमरत्नम्, मन्दटः, मन्दारः, माहेयः, रक्तकन्दः, रक्तकन्दलः, रक्तपुष्पकः, रत्नकन्दलः, रत्नवृक्षः, लतामणिः, विद्रुमः, सुपुष्पः, हेमकन्दलः

Definition

शाखाग्रपर्वणि नवपत्रस्तवकः।
पुष्पविशेषः।
रत्नविशेषः, माङ्गल्यार्थे परिधीयमाणः रक्तवर्णवर्तुलाकारघनगोलविशेषः
मूलविशेषः अस्य गुणाः कटुत्व-कफपित्तवान्तिदोषनाशित्वादयः।
सूर्यात् चतुर्थः ग्रहः।
क्षुपविशेषः यस्य कन्दः तथा च पर्णानि जनाः अदन्ति अस्य गुणाः कफपित्तवान्तिदोषनाशित्वम्।
कन्दविशेषः।
रक्तत्वचः

Example

सः पल्लवान् छिनत्ति।
मह्यं काश्मीरजेन युक्ता कुल्फीप्रकारः रोचते।
गौरं रङ्गजलाक्रान्तं वक्रसुक्ष्मं सकोटरं रूक्षकृष्णं लघुश्वेतं प्रवालम् अशुभं त्यजेत्
पलाण्डुः शीतलत्वगुणयुक्तः।
मत्कुणाविव पुरा परिप्लवौ सिन्धुनाथशयना निषेदुषः गच्छतः स्म मधुकैटभौ विभोर्यस्य नैद्रसुखवि