Cordial Sanskrit Meaning
स्निग्ध, स्नेहशीलः
Definition
विवाहितदम्पत्योः उत्पन्नः।
ऐक्येन परिपूर्णः।
यः सर्वेषु रमते।
यः अत्यन्तं निकटः।
मित्रसदृशम्।
मधुरः व्यञ्जनयुक्तः सुराविशेषः।
सवर्णया भार्यया उत्पन्नः पुत्रः।
Example
दानवीरः कर्णः औरसः पुत्रः नासीत्।
एकतापूर्णः समाजः विकासस्य पथि अग्रेसरः।
सः स्नेहशीलः व्यक्तिः अस्ति।
श्यामः सर्वैः सह मित्रवत् व्यवहारं करोति।
कार्डियलमद्ये मद्यसारस्य मात्रा अधिका भवति।
Acuteness in SanskritCousin in SanskritCowpea Plant in SanskritUnite in SanskritDreadful in SanskritUnenlightened in SanskritEqual in SanskritRunny in SanskritAdopted in SanskritPromote in SanskritOftentimes in SanskritValuate in SanskritHemorrhoid in SanskritSeedpod in SanskritStart in SanskritRuby in SanskritCore in SanskritPlume in SanskritDefeat in SanskritMoonshine in Sanskrit