Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Cordial Reception Sanskrit Meaning

आतिथ्यम्

Definition

सा उक्तिः आचारो वा येन कस्यचित् गौरवो भवति।
अतिथेः उचितः सत्कारः।
सभ्यम् आचरणम्।
अतिथये दातुं अर्हं वस्तु।

Example

मातुः पितुः च आदरः करणीयः।
शिष्टाचारेण मनुष्यः समाजे सन्मानं सम्पादयति।
एतं लघुम् उपहारं स्वीकृत्य अस्मान् तोषयतु।