Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Core Sanskrit Meaning

कषायः, निर्गलितार्थः, निर्यासः, निष्कर्षः, मण्डः, रसः, सारः

Definition

कस्यापि वस्तुनः दैर्घ्यस्य अवधिः।
यां दृष्ट्वा तत्सदृशा क्रियमाणा क्रिया।
विचारे स्थिरांशः।
कस्यापि पछ्चाद् धावनस्य क्रिया।
वर्तमानावस्थायाः अपेक्षया उन्नतावस्थां प्रति गमनम्।
ऊहादिना कस्यापि वस्तुनः स्थितेः निश्चितिः।
कस्यापि मुख्यः भागः गुणो वा।
कस्यापि कथनादीनां मु

Example

अस्याः स्थाल्याः प्रान्तः क्षीणः अस्ति।
साधुजनानाम् अनुकरणं करणीयम्।
होरां यावद् प्रयत्नात् अनन्तरं एव वयम् अस्य लेखस्य सारं लेखितुम् अशक्नुम।
श्यामः स्वपितुः अनुसरणम् करोति।
भारतदेशस्य उन्नतिं भारतीयाः एव कुर्वन्ति।
भूरि निरिक्षणानन्तरम् अस्माकम् अयं निर्णयः जातः