Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Coriander Sanskrit Meaning

अवारिका, आवलिका, कुस्तुम्बरी, कुस्तुम्बुरुः, छत्त्रधान्यम्, छत्रा, तीक्ष्णकल्कः, तुम्बरी, तुम्बुरु, धनिकः, धनिकम्, धानकम्, धानम्, धाना, धानेयकम्, धानेयम्, धान्यकम्, धान्यबीजम्, धान्यम्, धान्या, धान्येयम्, धेनिका, धेनुका, भिदा, वनजः, वंश्या, वितुन्नकः, वितुन्नकम्, वेधकम्, शाकयोग्यः, सुगन्धि, सुचरित्रा, सूक्ष्मपत्रम्, सौरः, सौरजः, सौरभः

Definition

ग्राम्यपशुविशेषः, स्त्रीत्वविशिष्टः कुक्करः।
यः धनुः धारयति।
यः धनुः धरति।
इस्लामधर्मे ईश्वरार्थे प्रयुक्तं नाम।
यः कलहं करोति।
या जन्म ददाति पोषयति च।
ओषधीबीजविशेषः यवान्यः सगन्धानि बीजानि ये भाजने तथा च भेषजे उपयुज्यन्ते अस्य गुणाः कटुत्वं तिक्तत्वं उष्णत्वं वात-अर्शः-श्लेष्म-शूल-अष्मान्-अकृमि-नाशित्वम

Example

महाभारतस्य युद्धे धनुर्धरेण अर्जुनेन पाण्डवानां विजयार्थे महत्त्वपूर्णं योगदानं दत्तम्।
साधुवेशधरौ भ्रमन्तौ द्वौ धनुर्धरौ ऋषिः अपश्यत्।
ईश्वरः तथा च अल्ला इति अनयोः द्वयोः मध्ये अभेदः अस्ति।
मनोहरः कलहप्रियाम् भार्याम् उपायंस्त।
यवानी प