Coriander Seed Sanskrit Meaning
अवारिका, कुस्तुम्बरी, कुस्तुम्बुरुः, छत्रा, तुम्बरी, तुम्बुरु, धान्यकम्, धान्यबीजम्, सुगन्धि
Definition
ग्राम्यपशुविशेषः, स्त्रीत्वविशिष्टः कुक्करः।
यः धनुः धारयति।
यः धनुः धरति।
इस्लामधर्मे ईश्वरार्थे प्रयुक्तं नाम।
यः कलहं करोति।
या जन्म ददाति पोषयति च।
ओषधीबीजविशेषः यवान्यः सगन्धानि बीजानि ये भाजने तथा च भेषजे उपयुज्यन्ते अस्य गुणाः कटुत्वं तिक्तत्वं उष्णत्वं वात-अर्शः-श्लेष्म-शूल-अष्मान्-अकृमि-नाशित्वम
Example
महाभारतस्य युद्धे धनुर्धरेण अर्जुनेन पाण्डवानां विजयार्थे महत्त्वपूर्णं योगदानं दत्तम्।
साधुवेशधरौ भ्रमन्तौ द्वौ धनुर्धरौ ऋषिः अपश्यत्।
ईश्वरः तथा च अल्ला इति अनयोः द्वयोः मध्ये अभेदः अस्ति।
मनोहरः कलहप्रियाम् भार्याम् उपायंस्त।
यवानी प
Peach in SanskritUtility in SanskritDestroy in SanskritVolitionally in SanskritPrestidigitator in SanskritAquatic Vertebrate in SanskritHarness in SanskritAtomic Number 16 in SanskritStillborn in SanskritShadiness in SanskritBite in SanskritMaligner in SanskritFearfulness in SanskritWhole Number in SanskritAlzheimer's in SanskritWary in SanskritAdvertisement in SanskritMembrane in SanskritTerrestrial in SanskritRuby in Sanskrit