Corn Sanskrit Meaning
महायावनालः, स्तम्बकरिः
Definition
वृक्षादिनिष्पन्नं बीजं यद् अन्नरूपेण उपयुज्यते।
धान्यविशेषः
धान्यविशेषः यं जनः अदन्ति।
इस्लामधर्मीयाणां तीर्थस्थानम्।
व्रीहिभेदः, गोधूलि-वर्णीयः धान्य-विशेषः, अस्य गुणाः स्निग्धत्वम्, मधुरत्वम्, वात-पित्त-दाह-नाशित्वम्।
तत् पात्रं यस्मिन् द्रव्यसंकलनं क्रियते।
यवसदृशः क्षुपविशेषः।
यवसदृशः धानविशेषः।
विजयादशम्यां ब्राह्मणेन आशीर्वादरूपेण द
Example
सः शस्यान् क्रीणाति।
सोहनाय महायावनालस्य पोलिका रोचते।
मह्यं नीलसस्यस्य पोलिका रोचते।
इस्लामधर्मीयः हज इति यात्रार्थे मक्का इति नगरे गच्छति।
कृषीवलः गोधूमं भूमौ वपति।
सः प्रतिदिने द्रव्यघटे दशरुप्यकाणि स्थापयति।
गौः लकुचस्य क्षेत्रे चरति।
सः प्रतिदिने अश्वाय लकुचं यच्छति।
नवरात्रौ जयन्तीं कवचे स
Toxicodendron Radicans in SanskritTrinity in SanskritToad Frog in SanskritEvildoer in SanskritMentation in SanskritAtaraxis in SanskritOrange Tree in SanskritExpiry in SanskritKind-hearted in SanskritExperience in SanskritInk Bottle in SanskritHeavenly in SanskritFine-looking in SanskritWire in SanskritShine in SanskritSin in SanskritAccusation in SanskritBill in SanskritSandalwood in SanskritRooster in Sanskrit