Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Corner Sanskrit Meaning

अस्रः, आरम्, कोणः

Definition

कमपि दुष्टं मत्वा सर्वदा तस्य दूरे स्थापनार्थं प्रेरिका मनोवृत्तिः।
शरीरस्थ-धमनीषु प्रवहन् ताम्रः द्रवपदार्थः वा शरीरस्थ-रसभव-धातुः।
कस्यापि वस्तुनः दैर्घ्यस्य अवधिः।
सिन्धुहिमवर्षादिषु प्राप्तः द्रवरुपो पदार्थः यः पान-खान-सेचनाद्यर्थम् उपयुज्यते।
तत् स्थानं यत्र सुरक्षारक्

Example

अस्याः स्थाल्याः प्रान्तः क्षीणः अस्ति।
जलं जीवनस्य आधारम्। /अजीर्णे जलम् औषधं जीर्णे बलप्रदम्। आहारकाले आयुर्जनकं भुक्तान्नोपरि रात्रौ न पेयम्।
अद्य नगरे एकस्यां बलस्थित्यां मादकद्रव्यस्य यानं ग्रहितम्।
दानेन वैराण्यपि यान्ति नाशनम्।
मिष्टान्नस्य आपणकं दक्षिणे कोणे अस्ति।
तस्य कथां श्रुत्वा अश्रूणि आगतानि मम नेत्रयोः।