Cornerstone Sanskrit Meaning
अधोभागः, उपष्टम्भः, उपान्तः, तलम्, मूलम्
Definition
यः मुह्यति यस्य बुद्धिः अल्पा वा।
कार्यादिषु प्रथमकृतिः।
सः पदार्थः यः केनापि सह मिश्रितः नास्ति।
वस्तुनः निम्नः अन्तः भागः।
मानवनिर्मितं तद् वस्तु यद् पाकाद्यर्थे तथा च अन्यवस्तूनां स्थापनार्थे उपयुज्यते।
वृक्षादिभ्यः भूम्यान्तर्गतः भागः येन ते अन्नं जल
Example
मूर्खैः पुरुषैः सह न विवदेत्।/उपदेशो हि मूर्खाणां जनानां प्रकोपाय न शान्तये।
यस्य आरम्भः समीचीनं जातं तस्य अन्तमपि समीचीनं भवति।
एषा मम स्वयङ्कल्पिता रचना।
अधुना आपणे शुद्धं सुवर्णं न लभ्यते।
पात्रस्य तले रक्षा सञ्चिता।
सः श्वानाय मृत्तिकया विनिर्मिते पात्रे दुग्धं पाययति।
आयुर्वेदे नैकानि मूलानि रो
Poorness in SanskritHefty in SanskritOfttimes in SanskritUnusual in SanskritVariety in SanskritFlank in SanskritMercury in SanskritTime Lag in SanskritBay in SanskritTemple in SanskritMt Everest in SanskritCelestial Orbit in SanskritSiddhartha in SanskritTransmigration in SanskritAdjudicate in SanskritTyrannous in SanskritFlagitious in SanskritIrradiation in SanskritSquare in SanskritDrive Off in Sanskrit