Coronal Sanskrit Meaning
वैजयन्तीमाला
Definition
मालाप्रकारः यस्यां पञ्च वर्णीयानि पुष्पाणि सन्ति।
विधिविशेषः, सः विधिः यत्र प्रजापालनाधिकारसिद्ध्यर्थं पुरोहितेन राज्ञः सुवर्णविभूषितशङ्खे स्थापितेन जलेन कृतः अभिषेकः।
पुष्पप्रकारः यः सुगन्धितः अस्ति।
एका ओषधी यस्याः पुष्पाणि सुन्दराणि भवन्ति।
भगवतः विष्णोः कृष्णस्य वा मालाविशेषः।
Example
श्यामेन प्रियतमायाः राधायाः कण्ठे वैजयन्तीमाला स्थापिता।
राजाभिषेकात् प्राक् एव रामः वनवासं प्रतिगच्छति स्म।
माला वैजयन्त्यः मालां निर्माति।
माली उपवनेषु वैजयन्तिकां स्थापयन्ति।
वैजयन्त्यां पञ्चप्रकारकाणि अमूल्यानि रत्नानि भवन्ति विविधानि पुष्पाणि च ग्रथितानि भवन्ति।
Drunkenness in SanskritStrained in SanskritErotic in SanskritSixty-two in SanskritEwe in SanskritRouse in SanskritHike in SanskritMoo in SanskritPlay in SanskritMoon Ray in SanskritShamelessness in SanskritQuickness in SanskritWagtail in SanskritBound in SanskritPlaying in SanskritYoung Buck in SanskritHimalaya in SanskritImmature in SanskritAnanas in SanskritToothsome in Sanskrit