Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Coronation Sanskrit Meaning

राजाभिषेकः

Definition

नृपस्य आसनम्।
चन्दनादिना ललाटादिद्वादशाङ्गेषु कर्तव्यः चिह्नविशेषः।
कस्यापि रोगस्य प्रतिबन्धनार्थे तस्य रोगस्य रसस्य सूच्या शरीरे प्रवेशनस्य क्रिया।
कस्यापि विषयस्य विस्तरेण कृतं वर्णनम्।
वधूपक्षस्य जनैः वरस्य मस्तके कुङ्कुमं स्थापयित्वा विवाहनिश्चयनस्य क्रिया।
यः सर्वेषु कार्येषु सर्वोत्तमः अस्ति।
विधिविशेषः, सः विधिः यत्र प्रजापालनाधि

Example

महाराजः सिंहासने विराजते।
घातकरोगात् त्राणार्थं बालकेभ्यः रोगप्रतिबन्धाः दीयन्ते।
सः रामायणस्य टीकां लिखति।
तिलकाद् अनन्तरं वरपक्षेण विवाहार्थे असमर्थता प्रदर्शिता।
रामचन्द्रः रघुकुलस्य शिरोमणिः आसीत्।
राजाभिषेकात् प्राक् एव रामः वनवासं प्रतिगच्छति स्म।
नवोढाया