Corporal Sanskrit Meaning
तनुधारिन्, देहधारिन्, शरीरिन्
Definition
यस्मिन् जीवः अस्ति।
प्राणविशिष्टः।
नाटके साहित्ये वा यः केन्द्रीभूतः।
यः शरीरेण युक्तः।
यः कस्यापि क्षेत्रे विषये वा नेतृत्वं करोति।
यः शौचालयस्य सम्मार्जनं करोति।
यः संरक्षणं करोति।
शरीरसम्बन्धी।
सः पुरुषः यः कमपि न विश्वसीति।
तत् वस्तु यस्य बहवः अवयवाः अङ्गानि वा स्युः ।
यस्य अनेकानि अङ्गानि अ
Example
जीवितानां प्राणिनाम् आन्तरिकवृद्धिः भवति।
अस्मिन् विश्वे नैके प्राणिनः सन्ति।
संस्कृतसाहित्ये विविधप्रकारकाः नायकाः सन्ति।
अहम् एकः शरीरी जीवः।
वाजपेयी महोदयः कुशलः नेता अस्ति।
सम्मार्जकेण शौचालयं न सम्यकतया सम्मार्जितम्।
सुरक्षां कर्तुं सीम्नि सैनिकाः सन
Exertion in SanskritSurgical Operation in SanskritBig-bellied in SanskritImperium in SanskritBird in SanskritNo in SanskritSaid in SanskritA Great Deal in SanskritFriendship in SanskritBed in SanskritBlackness in SanskritHead in SanskritPlant Tissue in SanskritFreeze Off in SanskritJudge in SanskritExternal Organ in SanskritAddible in SanskritBegging in SanskritSurplusage in SanskritJudicial Writ in Sanskrit