Corporate Sanskrit Meaning
तनुधारिन्, देहधारिन्, शरीरिन्
Definition
यस्मिन् जीवः अस्ति।
प्राणविशिष्टः।
नाटके साहित्ये वा यः केन्द्रीभूतः।
यः शरीरेण युक्तः।
यः कस्यापि क्षेत्रे विषये वा नेतृत्वं करोति।
सः पुरुषः यः कमपि न विश्वसीति।
तत् वस्तु यस्य बहवः अवयवाः अङ्गानि वा स्युः ।
यस्य अनेकानि अङ्गानि अवयवाः वा सन्ति ।
निगमसम्बन्धी।
Example
जीवितानां प्राणिनाम् आन्तरिकवृद्धिः भवति।
अस्मिन् विश्वे नैके प्राणिनः सन्ति।
संस्कृतसाहित्ये विविधप्रकारकाः नायकाः सन्ति।
अहम् एकः शरीरी जीवः।
वाजपेयी महोदयः कुशलः नेता अस्ति।
मानसी शङ्किनः पत्युः त्रस्ता अस्ति।
क्रीडकदलम् अवयवः
Inexperient in SanskritPriceless in SanskritAttribute in SanskritOwl in SanskritMaterial in SanskritVerbalism in SanskritExtension in SanskritStart in SanskritSlanderer in SanskritGlobe in SanskritAbloom in SanskritCrony in SanskritSeminal Fluid in SanskritAffiliated in SanskritStealer in SanskritCoral in SanskritLeading in SanskritTurn in SanskritCompassion in SanskritRenounce in Sanskrit