Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Corpuscle Sanskrit Meaning

कणः, रक्तकणिका, रक्तकोशिका, रुधिरकणम्, रुधिरकोशिका

Definition

निष्यन्दमान-जलादि-द्रवपदार्थानां गोलिकासमः लघुः अंशः।
रुधिरे वर्तमाना कोशिका।
कस्यपि तत्त्वस्य संरचनात्मकः सूक्ष्मः अंशः।
लघुत्तमः अंशः।
यस्य मात्रा अधिका नास्ति।
लघुकणः।
पुष्पाणां केसरेषु वर्तमानं रजः।

Example

जलस्य कणैः घटः पूरितः।
नानाविधाः रक्तकोशिकाः सन्ति।
सूक्ष्मदर्शिकया एव अणुं द्रष्टुं शक्यते।
मम नेत्रे मृदायाः कणिका गता।
चित्रपतङ्गिका एकस्मात् पुष्पात् कौसुमं गृहीत्वा अन्यं पुष्पं नयति।