Corral Sanskrit Meaning
पशुशाला
Definition
वप्रोपरि अन्यत्र वा इष्टकादिरचितवेष्टनम्।
भित्तिकादिभिः सीमितं स्थानम्।
चतसृषु दिक्षु परिवृत्तं समस्थलम् ।
गोमहिषादिग्राम्यपशूनां शाला।
शस्योत्पादनार्था भूमिः।
अछिन्नं सस्यं यद् क्षेत्रे एव वर्तते ।
ग्राम्यपशूनां वासस्थनम्।
लोहकाष्ठादिभिः विनिर्मितं पक्षिणां पुटयुक्तं गृहम्।
Example
प्राकारं भित्त्वा सैनिकाः दुर्गं प्राविशन्। / प्रस्थे हस्तद्वयात् पूर्वं दीर्घे हस्तत्रयन्तथा। गृहिणां शुभदं द्वारं प्राकारस्य गृहस्य च।
बालकाः प्राङ्गणे क्रीडन्ति।
गौः प्राङ्गणे चरति ।
सः प्रतिदिनं पशुशालायाः दुग्धम् आनयति।
एषा कृषिः बहुशस्यदा अस्ति।
पशुशाला नित्यं संमार्जि
Horn in SanskritArm in SanskritField Glasses in SanskritElement in SanskritNatter in SanskritLibra The Scales in SanskritRoar in SanskritLuscious in SanskritTriplet in SanskritDressed in SanskritGet in SanskritFoot in SanskritInsemination in SanskritHard Liquor in SanskritBring Out in SanskritOne-sided in SanskritEarnings in SanskritDorm in SanskritGreek Clover in SanskritRapacious in Sanskrit