Correct Sanskrit Meaning
शुद्ध
Definition
यद् नीतिसङ्गतम् अस्ति।
सः पदार्थः यः केनापि सह मिश्रितः नास्ति।
यः मलहीनः दोषरहितो वा।
धर्मेण शुद्धः।
यस्मात् मलं दूरीकृतम्।
यद् शुद्धं कृतम्।
भग्नानां संधानानुकूलः व्यापारः।
लेखादीन् प्रमाणयितुम् अथवा तस्य अनुयोगाधीनतां स्वीकर्तुं स्वहस्तेन लिखितं स्वस्य नाम।
दोषनिवारणानुकूलः संशोधनात्मकः व्यापारः।
यथा अस्ति तथा। विना कपटं वा।
यः अ
Example
अस्माभिः नैतिकानि एव कार्याणि आचरितव्यानि।
अधुना आपणे शुद्धं सुवर्णं न लभ्यते।
काशी इति पवित्रं स्थानम् अस्ति।
शुद्धस्य सुवर्णस्य आभूषणम् एतत्।
शशशृङ्गं न वास्तविकः पदार्थः अस्ति।
व्याधीना ग्रस्तं न भवेत् अतः वर्षाऋतौ परिशोधितं ज
Tail in SanskritFourth Part in SanskritConsecrated in SanskritHash Out in SanskritGobble in SanskritSweet Potato in SanskritKnow in SanskritWeaving in SanskritMesh in SanskritLady Of Pleasure in SanskritQuiet in SanskritSmasher in SanskritRemove in SanskritTympanum in SanskritRedundant in SanskritOnly in SanskritLustrous in SanskritRotation in SanskritEngrossment in SanskritEgyptian Pea in Sanskrit