Correction Sanskrit Meaning
परिष्करणम्, शोधनम्, संशोधनम्, संस्कारः
Definition
हिन्दूधर्मम् अनुसृत्य मनुष्यस्य शुद्ध्यर्थे उन्नत्यर्थे च करणीयानि विशिष्टानि कृत्यानि।
विशुद्धस्य अवस्था भावो वा।
दोषादीन् दूरीकृत्य शुद्धीकरणस्य क्रिया।
अपराधिनः कृते बन्धनताडनादि दण्डनम्।
सा देवी यया नैके दैत्याः हताः तथा च या आदिशक्तिः अस्ति इति मन्यते।
शुद्धस्य भावः।
दोषान् अपनित्वा सम्यक्करणस्य क्रिया।
समलम् अमल
Example
हिन्दूधर्मे संस्कारस्य अतीव महत्त्वम् अस्ति।
सुवर्णस्य विशुद्धतां अवलोकनाद् एव जानाति सुवर्णकारः। / हेम्नः संलक्ष्यते ह्यग्नौ विशुद्धिः श्यामिकापि वा।
माध्यमिकशालायाः पुस्तकस्य संशोधनम् करणीयम्।
कार्यस्य अस्य शोधनम् आवश्यकम्।
श्यामः वधस्य अपरा
Bring Out in SanskritTurmeric in SanskritMorsel in SanskritEverest in SanskritSmother in SanskritSail in SanskritBorder in SanskritForcibly in SanskritPinky in SanskritHeartbreaking in SanskritPreventative in SanskritFloating in SanskritUnenlightened in SanskritPeckerwood in SanskritInquire in SanskritAt Present in SanskritEmigration in SanskritOrganism in SanskritProffer in SanskritMuseum in Sanskrit