Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Correction Sanskrit Meaning

परिष्करणम्, शोधनम्, संशोधनम्, संस्कारः

Definition

हिन्दूधर्मम् अनुसृत्य मनुष्यस्य शुद्ध्यर्थे उन्नत्यर्थे च करणीयानि विशिष्टानि कृत्यानि।
विशुद्धस्य अवस्था भावो वा।
दोषादीन् दूरीकृत्य शुद्धीकरणस्य क्रिया।
अपराधिनः कृते बन्धनताडनादि दण्डनम्।
सा देवी यया नैके दैत्याः हताः तथा च या आदिशक्तिः अस्ति इति मन्यते।
शुद्धस्य भावः।
दोषान् अपनित्वा सम्यक्करणस्य क्रिया।
समलम् अमल

Example

हिन्दूधर्मे संस्कारस्य अतीव महत्त्वम् अस्ति।
सुवर्णस्य विशुद्धतां अवलोकनाद् एव जानाति सुवर्णकारः। / हेम्नः संलक्ष्यते ह्यग्नौ विशुद्धिः श्यामिकापि वा।
माध्यमिकशालायाः पुस्तकस्य संशोधनम् करणीयम्।
कार्यस्य अस्य शोधनम् आवश्यकम्।
श्यामः वधस्य अपरा