Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Correspondence Sanskrit Meaning

पत्रविनिमयः, पत्रसंवादः, पत्राचारः, पातनिका

Definition

कर्गजपत्रे लिखितः वृत्तान्तः।
तद्भिन्नत्वे सति तद्गतभूयोधर्मवत्त्वम्।
सा पुस्तिका यस्यां ज्योतिषानुसारेण तिथिनक्षत्रादेः विवरणम् अस्ति।
पत्रद्वारा व्यवहारः।

Example

चन्द्रभिन्नत्त्वे सति तद्गताह्लादकत्त्वादिमत्त्वं मुखे चन्द्रस्य सादृश्.म् दर्शयति
ब्राह्मणः पञ्चाङ्गं दृष्ट्वा विवाहस्य मुहूर्तं कथयति।
ई-पत्रस्य दूरध्वन्याश्च सुविधया इदानीं पत्राचारः न्यूनः जातः अस्ति।