Correspondence Sanskrit Meaning
पत्रविनिमयः, पत्रसंवादः, पत्राचारः, पातनिका
Definition
कर्गजपत्रे लिखितः वृत्तान्तः।
तद्भिन्नत्वे सति तद्गतभूयोधर्मवत्त्वम्।
सा पुस्तिका यस्यां ज्योतिषानुसारेण तिथिनक्षत्रादेः विवरणम् अस्ति।
पत्रद्वारा व्यवहारः।
Example
चन्द्रभिन्नत्त्वे सति तद्गताह्लादकत्त्वादिमत्त्वं मुखे चन्द्रस्य सादृश्.म् दर्शयति
ब्राह्मणः पञ्चाङ्गं दृष्ट्वा विवाहस्य मुहूर्तं कथयति।
ई-पत्रस्य दूरध्वन्याश्च सुविधया इदानीं पत्राचारः न्यूनः जातः अस्ति।
Well in SanskritMotto in SanskritWonder in SanskritRow in SanskritProduction in SanskritWitness Box in SanskritSpeak in SanskritEggplant Bush in SanskritVegetable Hummingbird in SanskritHorrific in SanskritCut Rate in SanskritPismire in SanskritAttempt in SanskritElation in SanskritPerfect in SanskritKip in SanskritPuppet in SanskritBoast in SanskritFaineant in SanskritNovel in Sanskrit