Corrupt Sanskrit Meaning
कुटिल, पतित, पथभ्रष्ट, भ्रष्ट
Definition
कस्मिन्नपि विषये लिखित्वा प्रकटिताः विचाराः।
यः मार्गात् भ्रष्टवान्।
यः सदाचारादिभ्यः भ्रष्टः।
यस्मिन् कपटम् अस्ति।
यस्य गणना न भवति।
दुर्गतं विनिर्गतं वा धनं यस्मात्।
दुःखेन गमनीयस्थानादि।
यः पापं करोति।
यद् अत्यन्तम् अपकृष्टम् अस्ति।
यः कुटिलतापूर्णं व्यवहारं करोति
Example
अद्य वृत्तपत्रे तस्य अशिक्षणविषये लिखितः लेखः प्रसिद्धः।
श्यामः मार्गच्युताय मार्गं दर्शयति।
पतितः व्यक्तिः समाजं रसातलं नयति।
निर्धनः कष्टेन धनवान् अपि भवति।
धार्मिकग्रन्थानुसारेण यदा पृथिव
Undoer in SanskritAlphabet in SanskritUnloose in SanskritHarvest in SanskritMagnanimous in SanskritSexual Love in SanskritHike in SanskritReverend in SanskritRatter in SanskritGenus Datura in SanskritPeacock in SanskritUse in SanskritInstructor in SanskritBill in SanskritUsing Up in SanskritLessen in SanskritPlaintiff in SanskritOvercome in SanskritPumpkin Vine in SanskritRequest in Sanskrit