Corrupted Sanskrit Meaning
भ्रष्ट
Definition
चरित्रहीनः।
यः साधुः नास्ति।
भ्रष्टाचारेण सम्बद्धः।
भ्रष्टाचारेण लिप्तः मनुष्यः।
सम्यक् मार्गात् अपगतः।
Example
दुश्चरित्राः जनाः समाजस्य कृते अभिशापः।
भ्रष्टेन कर्मणा लिप्तः सः निलम्बितः।
भ्रष्टाचारिभिः राष्ट्रम् उध्वस्तं कृतम्।
अधुना भ्रष्टाय समाजाय सम्यक् मार्गदर्शनस्य आवश्यकता अस्ति।
Divisible in SanskritUntiring in SanskritSurya in SanskritLight Diet in SanskritScarlet Wisteria Tree in SanskritNarration in SanskritPick Apart in SanskritRichness in SanskritAcquire in SanskritReady in SanskritMadness in SanskritAirplane Pilot in SanskritTusk in SanskritKite in SanskritExpel in SanskritBighearted in SanskritTo A Lower Place in SanskritYoung in SanskritTrivial in SanskritPeach in Sanskrit