Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Corruption Sanskrit Meaning

असारता, क्षीणता, गलितता, गलितत्वम्, चरित्रहीनता, दुश्चरित्रता, दुष्टिः, दौरात्म्यम्, दौर्जन्यम्, दौष्ट्यम्, पूतता, पूतत्वम्, पूतिः, भ्रष्टाचारः, विगलित्वम्, विलीनता

Definition

दुश्चरित्रस्य अवस्था भावो वा।
यः परीक्षायां सफलीभूतः।
स्वल्पे अन्तरे।
यस्यार्थे अनुमतिः प्राप्ता।
कस्यापि स्वामित्वविषयः।
अधमस्य भावः।
यद् आचरणं समाजे असाधु मन्यते तद् अनैतिकम् आचरणम्।
विगलनस्य क्रिया भावः वा।
अङ्गानां विगलनेन दुर्गन्धीजनकः क्षयानुकूलः व्यापारः।

Example

दौर्जन्यात् त्राहि।
उत्तीर्णाः परीक्षार्थिनः पुरस्कृताः।
श्यामस्य गृहस्य समीपम् एव एकः विद्यालयः अस्ति।
अहं स्वीकृतं कार्यम् एव करोमि।
एका गौः मम स्वम्।
क्षुद्रतां दूरीकृत्वा एव उन्नतिः भवति।
इदानींतने