Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Cosmetic Sanskrit Meaning

प्रसाधकम्, प्रसाधनसामग्री

Definition

तद् वस्तु यस्य उपयोगः शरीरम् अलङ्कर्तुं क्रियते।
शरीरसम्मार्जनार्थे तिलराजादनादिभिः सुगन्धिभिः पदार्थैः विनिर्मितः लेपः।
अलङ्क्रियते अनेन।

यः भूषयति।

Example

नूतनायाः वध्वाः सम्पुटः प्रसाधकैः पूरितः अस्ति।
अवलेपेन त्वचि कान्तिः उत्पद्यते।
अत्र अलङ्करण्याः सामग्र्याः प्रदर्शनं वर्तते।

कुशलेन प्रसाधकेन तेन गृहं भूषयितम्।