Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Cosmos Sanskrit Meaning

ब्रह्माण्डम्, विश्वः

Definition

पुरूषस्य अण्डकोशस्य सः ग्रन्थी यस्मात् शुक्रविन्दवः निःसरन्ति।
क्षुपविशेषः सः क्षुपः यस्मात् तैलं प्राप्यते।
यत्र सर्वे प्राणिनः वसन्ति।
कामस्य देवता।
जीवेषु स्त्रीजातेः सः जीवाणुः यः नरवीर्यस्य संयोगेन नूतनं रूपं धारयति।
देवताविशेषः- हिन्दूधर्मानुसारं सृष्टेः विनाशिका देवता।
एरण्डस्य क्षुपात् प्राप्तं बीजं यस्मात

Example

अण्डग्रन्थेः विकारात् सः पिता न भवति।
एरण्डस्य फलं कण्टकयुक्तम् अस्ति।
अस्मिन् संसारे मृत्युः शाश्वतः।
कामदेवेन शिवस्य क्रोधाग्निः दृष्टः।
डिम्बाणुना जीवस्य उत्पत्तिः भवति।
शिवस्य अर्चना लिङ्गरूपेण प्रचलिता अस्ति।
एरण्डस्य तैलात् वैद्यः भेषजं निर्माति।
ब्रह्माण्डं रहस्यैः परिपूर्णम् अस्ति