Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Cost Sanskrit Meaning

अर्घः, अर्हा, अवक्रयः, मूल्यम्, व्ययः, शुल्कम्

Definition

क्रयविक्रयनियमः।
वस्तूनां निर्माणम् तथा च क्रयविक्रययोः कार्यम्।
कार्ये उपयुज्यमानस्य वस्तुनः अंशस्य इयत्ता।
कृतवेतनत्वेन अथवा परिश्रम-मूल्यत्वेन धनप्रदानानुकूलः कार्यपूर्तिहेतुकः व्यापारः।
मनुष्यैः इष्टिकादिभिः विनिर्मितं वासस्थानम्।
यद् उपयुज्यते तत्।
क्रयविक्रयार्थे प्रदत्तं धनम्।
क्षतिपूर्त्यर्थं प्रदत्तं

Example

पणाद् विना किमपि न क्रेतव्यम्।
रामस्य कष्टैः तस्य वाणिज्यम् अहोरात्रं वर्धतेतराम्।
प्रमाणाद् अधिकं भुक्त्वा सः अस्वस्थः अभवत्।
अद्य वाहनमूल्यत्वेन एव शतरूप्यकाणि अव्यययम् अहम्।
अस्माकं राष्ट्रे तण्डुलानां बहूपयोगः कुर्वन्ति।
कियत् मूल्यम् अस्य शकटस्य।
रेलयानविपदि मृतानाम् अभिजनैः शासनाय