Costly Sanskrit Meaning
महामूल्य, महार्घ
Definition
यः प्रकर्षेण कार्यक्षमः अस्ति।
अवश्यकर्तव्येषु अप्रवृत्तिशीलः।
अत्यन्तम् श्रेयान्।
सङ्ख्यामात्रादीनां बाहुल्यम्।
यस्य मूल्यम् अधिकम् अस्ति।
यस्य अहङ्कारो विद्यते।
यः विशेष्यत्वेन महत्त्वं भजते।
यस्य मूल्यं योग्यतापेक्षया अधिकम् अस्ति।
तत्
Example
अर्जुनः धनुर्विद्यायां निपुणः आसीत्।
आ बाल्यात् सः मूल्यवान् वस्तूनि एव क्रीणाति।
गर्विताः जनाः प्रजार्थे अभिशापरूपाः सन्ति।
ग्रामस्य अपेक्षया नगरेषु वस्तूनि महामूल्यानि सन्ति।
स्तेनेन कोशागारे स्थापितं सर्वं धनं नीतम्।
अतिवृष्ट्या अङ्गारस्य आकरस्य जलपूरीतत्वात्
Falls in SanskritHonest in SanskritAdoption in SanskritFall Out in SanskritDetached in SanskritSugar Cane in SanskritInnocent in SanskritPlain in SanskritCircular in SanskritMane in SanskritGuess in SanskritWave in SanskritMeasure in SanskritWant in SanskritDraw in SanskritSkeletal in SanskritClarity in SanskritKeep in SanskritGo Under in SanskritEnquiry in Sanskrit