Cottage Sanskrit Meaning
भवनम्
Definition
मुनीनां वासस्थानम्।
एकया एव अट्टालिकया युक्तं बृहद् गृहम्।
बङ्गालप्रान्तस्य भाषा।
खगविशेषः-यस्य कण्ठ तथा च पादौ दीर्घौ।
ताम्बुलपत्रविशेषः।
Example
श्रीरामेण वनवासकाले पञ्चवट्यां स्वस्य आश्रमः निर्मितः।
अमितः एकस्मिन् विशाले भवने वसति।
अहं बङ्गालीभाषायाः अध्ययनं करोमि।
मत्स्यान् भक्षयितुं बकः तटे अवस्थितः।
ताम्बूलविक्रेता बङ्गलान् जले निमज्जयति।
Date in SanskritToss in SanskritOnly in SanskritDomesticated in SanskritEjaculate in SanskritTerminate in SanskritConfidence in SanskritThursday in SanskritWell-mannered in SanskritBelligerent in SanskritPeal in SanskritSparrow in SanskritIntellection in SanskritAsker in SanskritSky in SanskritSurgical Operation in SanskritDeclension in SanskritLead in SanskritDay in SanskritStraightaway in Sanskrit