Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Cotton Sanskrit Meaning

कर्पासी, कार्पासम्, कार्पासवस्त्रम्, कार्पासाम्बरम्, कार्पासी, तूलावस्त्रम्, पिचव्यः, फालम्, वादरम्

Definition

तन्तुहेतुभूतः कर्पासस्य भागः।
वृक्षविशेषः अस्य गुणाः मधुरत्व-शीतत्व-पित्त-कफ-तृष्णा-दाह-श्रमभ्रान्ति-मूर्छा-नाशित्वादयः।
तद् यन्त्रं यद् दिशां दर्शयति।
वन्यपशुः यः वृक्षे वसति भ्रमति च।
तूलस्य बीजम्।
सूतात् जातः।
मध्यमोन्नतः कण्टकयुक्तः वृक्षः यस्य फलेषु कठिनं बीजम् अस्ति।
फलविशेषः।
समुद्रस्य तटे वर्तमानः नौकायाः आश्रयस्थानम् ।
साधनविशेष

Example

अस्मिन् आच्छादने किलोत्रयः तूलः अस्ति।
कार्पास्याः पिचुलः अतीव उपयुक्तः।
वने यदा दिग्भ्रमः जातः तदा दिक्सूचकस्य साहाय्येन मया दिशा ज्ञाता।
वाली नाम वानरः रामेण हतः।
सः यन्त्रेण तूलात् तूलबीजं दूरीकरोति।
ग्रीष्मे सः सौत्रं वस्त्रं धारयति।
तस्य पादे बदरस्य कण्टकाः निरतुदत् ।
शबरेः उच्छिष्टा