Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Cotton Plant Sanskrit Meaning

कर्पासी, कार्पासी, पिचव्यः

Definition

वृक्षविशेषः अस्य गुणाः मधुरत्व-शीतत्व-पित्त-कफ-तृष्णा-दाह-श्रमभ्रान्ति-मूर्छा-नाशित्वादयः।
तद् यन्त्रं यद् दिशां दर्शयति।
वन्यपशुः यः वृक्षे वसति भ्रमति च।
तूलस्य बीजम्।
मध्यमोन्नतः कण्टकयुक्तः वृक्षः यस्य फलेषु कठिनं बीजम् अस्ति।
फलविशेषः।
समुद्रस्य तटे वर्तमानः नौकायाः आश्रयस्थानम् ।
साधनविशेषः

लताविशेषात् प्राप्तं फलं यस्य

Example

कार्पास्याः पिचुलः अतीव उपयुक्तः।
वने यदा दिग्भ्रमः जातः तदा दिक्सूचकस्य साहाय्येन मया दिशा ज्ञाता।
वाली नाम वानरः रामेण हतः।
सः यन्त्रेण तूलात् तूलबीजं दूरीकरोति।
तस्य पादे बदरस्य कण्टकाः निरतुदत् ।
शबरेः उच्छिष्टानि बद्रिकाफलानि रामेण खादितानि।
नैकाः नौकाः नौकाश्रये स्थिताः।
रेखागणिते