Couch Sanskrit Meaning
तल्पम्, सुखासनम्, स्रस्तरः, स्रस्तरम्
Definition
काष्ठादिरचितशय्याधारः।
भयसञ्कोचादिना आत्मानम् अन्येभ्यः निलीनानुकूलः व्यापारः।
उन्नतस्य भागस्य भारेण समीभवनानुकूलः व्यापारः।
कशिपुयुक्तम् आसनम्।
Example
माता बालकं पर्यङ्के शाययति।
माता बालकं मञ्चे शाययति।
चोरयित्वा श्यामः गृहे अन्तर्धत्ते।
पेटिकायाम् उपविष्टे सा संकुचति।
भवान् अत्र सुखासनम् उपविशतु।
Time in SanskritMaimed in SanskritDiscombobulate in SanskritGet On in SanskritSubordinate in SanskritIrreverence in SanskritRed-hot in SanskritBoost in SanskritExecutable in SanskritHarvard University in SanskritAffluence in SanskritHonest in SanskritBoast in SanskritBeginning in SanskritObsolete in SanskritRoom in SanskritWeewee in SanskritOnion in SanskritNurture in SanskritInstruction in Sanskrit