Cough Sanskrit Meaning
कसनः
Definition
वमथोः व्याधिः।
तृणविशेषः येन रज्वादयः निर्मीयन्ते।
मुखात् कफनिष्कासनानुकूलव्यापारः।
भारतदेशस्य मेघालयराज्ये या भाषा भाष्यते सा।
Example
सः कसनेन ग्रस्तः अस्ति।
सः पिटकादि निर्मातुं कासं लुनाति।
पितामहः रात्रौ बहु कासति।
खासी आधिक्येन मेघालये दृश्यते।
आसामराज्यस्य पर्वतीयेषु भागेषु अपि खासीभाषा भाष्यते।
Incense in SanskritSpine in SanskritInfluence in SanskritGluttonous in SanskritCollapse in SanskritPrajapati in SanskritMeasure Out in SanskritEclipse in Sanskrit17 in SanskritMarried Couple in SanskritEquus Caballus in SanskritGentility in SanskritOptic in SanskritClass Fellow in SanskritModest in SanskritInternal in SanskritFuel in SanskritTeak in SanskritDaddy in SanskritLotus in Sanskrit