Council Sanskrit Meaning
परिषत्
Definition
परितः सीदन्त्यस्याम्
नियुक्तानां सदस्यानां सभा।
समितिविशेषः या पर्यवेक्षणं कर्तुं शक्नोति।
विचार-विमर्शार्थं जनानाम् एकत्रीकरणम्।
Example
यादृशी परिषत् सीते दूतच्चायम् तथाविधः
परिषदि सर्वे निर्वाचिताः सदस्याः उपस्थिताः न सन्ति।
परिषदः निर्णयः सर्वमान्यः भविष्यति।
सभायां भिन्नान् विषयान् अधिकृत्य विचार-विमर्शः जातः।
Bumblebee in SanskritWall Painting in SanskritMushroom in SanskritMoney in SanskritImpinge On in SanskritPhysique in SanskritLargeness in SanskritHimalaya Mountains in SanskritMeet in SanskritFundamental in SanskritTimely in SanskritBore in SanskritInterior in SanskritAwaken in SanskritTattle in SanskritShaft in SanskritDrape in SanskritCo-ordinated in SanskritMight in SanskritGoing in Sanskrit