Counsel Sanskrit Meaning
अनुशास्, उपदिश्, उपदेशः, मन्त्रणम्, मर्शनम्, शिक्षय
Definition
कार्यविषये युक्तायुक्तत्वकथनानुकूलः व्यापारः।
कस्यापि क्रियायाः योग्यायोग्यत्वस्य निर्णयार्थे कृतं मर्शनम्।
यस्मिन् विषये अन्यैः न चिन्तितं तस्य विषयस्य सूचनम्।
सः सर्वकारस्य विधिज्ञः यः शासनस्य अभियोगानाम् आवेदनं करोति।
बोधनस्य क्रिया।
उपयुक्त कार्यविधेः कृते स्थापितः प्रस्तावः ।
Example
आचार्यः इदं कार्यं सम्यक् भवितुं शिष्यान् उपदिशति।
अस्य अभियोगस्य निर्णयः महाधिवक्तारम् अनुकूलयति।
विद्यालये मर्शनस्य समये सर्वे नूतनाः छात्राः उपस्थिताः आसन्।
अस्मिन् सन्दर्भे भवतः निर्देशम् इच्छामि ।
Infertile in SanskritRay in SanskritHeavy in SanskritSkill in SanskritDifficult in SanskritCurve in SanskritTattletale in SanskritAntiquity in SanskritCoating in SanskritRuin in SanskritOf A Sudden in SanskritAbdicable in SanskritStrained in SanskritWriting in SanskritRelocation in SanskritGlom in SanskritThrower in SanskritAffront in SanskritBore in SanskritChinese in Sanskrit