Counseling Sanskrit Meaning
उपदेशः, मन्त्रणम्, मर्शनम्
Definition
कस्यापि क्रियायाः योग्यायोग्यत्वस्य निर्णयार्थे कृतं मर्शनम्।
यस्मिन् विषये अन्यैः न चिन्तितं तस्य विषयस्य सूचनम्।
बोधनस्य क्रिया।
उपयुक्त कार्यविधेः कृते स्थापितः प्रस्तावः ।
Example
विद्यालये मर्शनस्य समये सर्वे नूतनाः छात्राः उपस्थिताः आसन्।
अस्मिन् सन्दर्भे भवतः निर्देशम् इच्छामि ।
Killing in SanskritAstonied in SanskritDevastation in SanskritTaro in SanskritThrob in SanskritLarn in SanskritEstimate in SanskritHook in SanskritEnd in SanskritImporter in SanskritSelfish in SanskritButton in SanskritSting in SanskritTake in SanskritArgufy in SanskritDrunkenness in SanskritDistance in SanskritJyaistha in SanskritRun-in in SanskritInsecurity in Sanskrit