Counselling Sanskrit Meaning
उपदेशः, मन्त्रणम्, मर्शनम्
Definition
कार्यविषये युक्तायुक्तत्वकथनानुकूलः व्यापारः।
कस्यापि क्रियायाः योग्यायोग्यत्वस्य निर्णयार्थे कृतं मर्शनम्।
यस्मिन् विषये अन्यैः न चिन्तितं तस्य विषयस्य सूचनम्।
बोधनस्य क्रिया।
उपयुक्त कार्यविधेः कृते स्थापितः प्रस्तावः ।
Example
आचार्यः इदं कार्यं सम्यक् भवितुं शिष्यान् उपदिशति।
विद्यालये मर्शनस्य समये सर्वे नूतनाः छात्राः उपस्थिताः आसन्।
अस्मिन् सन्दर्भे भवतः निर्देशम् इच्छामि ।
Dreaded in SanskritTwaddle in SanskritCombine in SanskritProhibition in SanskritValuate in SanskritEven in SanskritQuarrel in SanskritWorship in SanskritResolved in SanskritContemplative in SanskritCraftsman in SanskritIll-usage in SanskritQuickness in SanskritHeavenly in SanskritAesthetic in SanskritEternity in SanskritChinese in SanskritButter in SanskritRadiolocation in SanskritFormation in Sanskrit