Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Count Sanskrit Meaning

गणनम्, गणना, गण्, सङ्ख्या

Definition

सा उक्तिः आचारो वा येन कस्यचित् प्रतिष्ठायाः न्यूनता भवति।
रणे वादे तथा च स्पर्धायाम् वा भङ्गः।
कलनस्य कार्यम्।
आज्ञायाः उल्लङ्घनम्।
सङ्ख्यायते अनेन इति।
गणयित्वा प्राप्तः संकलितस्य निष्कर्षः।
गणनस्य क्रिया भावो वा।
गणनानुकूलः व्यापारः।
अन्यैः कथितस्य विश्रम्भानुकूलः व्यापारः।
कस्यचित् स्था

Example

सः आबाल्यात् गणनायाः कार्ये निपुणः अस्ति।
बाल्ये एव पाठयति न कस्यापि अवज्ञा कर्तव्या।
पद्मम् इति बृहती सङ्ख्या।
तस्य गणनम् अनुचितम्।
तस्य गणना पण्डितेषु भवति।
सः सभायाम् उपस्थितान् जनान् अगणयत्।
मोहितः मोनायाः अलीकं कथनं विश्वसीत्।
जनगणनया जनसंख्यायाः ज