Counter Sanskrit Meaning
विरोधात्मक
Definition
यद् अनुकूलं नास्ति।
यः प्रकृत्या प्रवृत्या स्थित्या वा अन्यपक्षम् अनुसरति।
विरोधरूपेण।
प्राप्तस्य उत्तरस्य टीकायाः वा प्रतिक्रियारूपेण दीयमानम् उत्तरम्।
Example
विपरीता परिस्थतिः दृष्ट्वा सः बहिः गतः।
मया कथितात् कर्मणः विपरीतं कर्म करोति सः।
मन्त्रिमहोदयेन स्वस्य भाषणे कापि विरोधात्मिका वार्ता न कथिता।
मया सर्वासां टीप्पणीनां प्रत्युत्तरं लिखितम्।
Resistance in SanskritFollow in SanskritBordello in SanskritMember in SanskritSiddhartha in SanskritWorship in SanskritForest in SanskritMinute in SanskritAt The Start in SanskritDuet in SanskritSelector in SanskritCertainly in SanskritCastrate in SanskritUdder in SanskritJury in SanskritPull Round in SanskritTail in SanskritInward in SanskritPiece Of Work in SanskritSnarer in Sanskrit