Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Counterfeit Sanskrit Meaning

प्रतिकृतिः, प्रतिरूपम्

Definition

छिद्रयुक्तं वस्तु।
यद् रूपादिभिः कारणैः दर्शनस्य हेतुभूतम्।
यां दृष्ट्वा तत्सदृशा क्रियमाणा क्रिया।
यत् शुद्धं न वर्तते।
तत् कार्यं यद् स्वार्थार्थे अन्यान् वञ्चित्वा कृतम्।
सः यः कस्याः अपि समष्टेः सूचकरुपेण विद्यते।
किमपि वस्तु दृष्ट्वा तदनुसारेण तत्सदृशं कृता कृतिः।
लेखादेः प्रतिरूपम्।
कस्यापि अनुकर

Example

चुल्लिकायाः जालकं भग्नम्।
अप्रकृतस्य सौन्दर्यस्य परिणामः क्षणभङ्गुरम्।
साधुजनानाम् अनुकरणं करणीयम्।
आपणिकः मह्यं कूटं रुप्यकं प्रत्यददात्।
प्रत्येकस्य राष्ट्रस्य राज्यस्य संस्थायाः वा स्वस्य चिह्नम् अस्ति एव।
औरङ्गाबादनगरस्थः बीबी-का-मकबरा इति ताजमहल इत्यस्य प्रत