Counting Sanskrit Meaning
गणनम्, गणना
Definition
सा उक्तिः आचारो वा येन कस्यचित् प्रतिष्ठायाः न्यूनता भवति।
रणे वादे तथा च स्पर्धायाम् वा भङ्गः।
कलनस्य कार्यम्।
आज्ञायाः उल्लङ्घनम्।
सङ्ख्यायते अनेन इति।
गणयित्वा प्राप्तः संकलितस्य निष्कर्षः।
गणनस्य क्रिया भावो वा।
कस्यचित् स्थानस्य देशस्य वा निवासिनानां गणना।
आयव्ययादीनां विवरणम्।
गणनसमये
Example
सः आबाल्यात् गणनायाः कार्ये निपुणः अस्ति।
बाल्ये एव पाठयति न कस्यापि अवज्ञा कर्तव्या।
पद्मम् इति बृहती सङ्ख्या।
तस्य गणनम् अनुचितम्।
तस्य गणना पण्डितेषु भवति।
जनगणनया जनसंख्यायाः जन्मार्घस्य मृत्य्वर्घस्य च ज्ञानं भवति।
वित्तकोषे प्रतिमासे गणनं भवति।
अ
Thinking in SanskritPinched in SanskritTrespass in SanskritPropagandist in SanskritAccomplished in SanskritResplendent in SanskritFatalistic in SanskritWater Chestnut Plant in SanskritArgumentation in SanskritComprehend in SanskritLulu in SanskritBurly in SanskritProcess in SanskritMember in SanskritList in SanskritFlaccid in SanskritDirector in SanskritCorruption in SanskritKing Of Beasts in SanskritDire in Sanskrit