Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Country Sanskrit Meaning

आक्रन्दः, देशः, राष्ट्रः

Definition

एकात् अधिकाः व्यक्तयः।
पृथिव्याः अधोरुर्ध्वभागे च कल्पितानि चतुर्दशस्थानानि।
खस्खसवृक्षस्य दण्डात् प्राप्तः मादकः विषाक्तः तथा च कटुः द्रवः।
यत्र सर्वे प्राणिनः वसन्ति।
रत्नविशेषः, रक्तवर्णीयं रत्नम्।
पृथिव्याः निकटतमः अतितेजस्वी खगोलीयः पिण्डः यं परितः पृथ्व्यादिग्रहाः भ्रमन्ति। तथा च यः आकाशे सुवति लोकम् कर्माणि प्रेरयति च।
फलविशेषः- सुगन

Example

जनानां हितार्थे कार्यं करणीयम्।
धर्मग्रन्थानुसारेण पृथिव्याः अधः सप्त तथा च उपरि सप्त लोकाः सन्ति। / इह हि भुवनान्यन्ये धीराश्चतुर्दश भुञ्जते।
फणिफेनस्य सेवनेन विना सुरेशः न स्वपीति।
अस्मिन् संसारे मृत्युः शाश्वतः।
शैले शैले माणिक्यं न वर्तते।
जातिफलम् ओषधरू