Country Sanskrit Meaning
आक्रन्दः, देशः, राष्ट्रः
Definition
एकात् अधिकाः व्यक्तयः।
पृथिव्याः अधोरुर्ध्वभागे च कल्पितानि चतुर्दशस्थानानि।
खस्खसवृक्षस्य दण्डात् प्राप्तः मादकः विषाक्तः तथा च कटुः द्रवः।
यत्र सर्वे प्राणिनः वसन्ति।
रत्नविशेषः, रक्तवर्णीयं रत्नम्।
पृथिव्याः निकटतमः अतितेजस्वी खगोलीयः पिण्डः यं परितः पृथ्व्यादिग्रहाः भ्रमन्ति। तथा च यः आकाशे सुवति लोकम् कर्माणि प्रेरयति च।
फलविशेषः- सुगन
Example
जनानां हितार्थे कार्यं करणीयम्।
धर्मग्रन्थानुसारेण पृथिव्याः अधः सप्त तथा च उपरि सप्त लोकाः सन्ति। / इह हि भुवनान्यन्ये धीराश्चतुर्दश भुञ्जते।
फणिफेनस्य सेवनेन विना सुरेशः न स्वपीति।
अस्मिन् संसारे मृत्युः शाश्वतः।
शैले शैले माणिक्यं न वर्तते।
जातिफलम् ओषधरू
Discharge in SanskritHovel in SanskritWithstand in SanskritPearl Sago in SanskritDuty in SanskritGanges in SanskritInhuman Treatment in SanskritHonorable in SanskritRawness in SanskritBosom in SanskritAditi in SanskritVitriol in SanskritSurvey in SanskritGold Mine in SanskritKafir Corn in SanskritWell-favored in SanskritWestern in SanskritSteadfast in SanskritExperienced in SanskritEat in Sanskrit