Coupon Sanskrit Meaning
प्रमाणपत्रम्, प्रमाणलेखः, साधनपत्रम्, साधनलेखः
Definition
कर्गजस्य लिखितः अंशः।
तत् पत्रं यस्योपरि छात्राणां परिक्षार्थे प्रश्नाः लिखिताः सन्ति।
कस्य अपि वस्तुनः प्राप्तिसूचकं लिखितं पत्रम्।
तद् पत्रं यस्मिन् नियमैः सह प्रतिज्ञा लिखिता वर्तते।
मुद्रितपत्रस्य एकः अंशः यः सूचयति यत् अस्य
Example
तेन चिटिकायां वस्तूनां सूचिः कृता।
अस्मिन् प्रश्नपत्रिकायां अष्ट प्रश्नानि सन्ति।
एतत् अस्माभिः यद् धनं वित्तकोशे निहितं तस्य विगणनपत्रम् अस्ति।
दलद्वयेन प्रतिज्ञपत्रे हस्ताक्षरं कृतम्।
अस्माभिः भोजनालये भोजनस्य कृते प्रथमतः पञ्चाशत्-रुप्यकाणां प्रमाणपत्राणि स्वीकृतानि।
Cervix in SanskritTune in SanskritForetelling in SanskritRepresentative in SanskritWordless in SanskritUnused in Sanskrit60th in SanskritVale in SanskritOstiary in SanskritCoriander in SanskritSaid in SanskritFifty-fifth in SanskritImploringly in SanskritWakefulness in SanskritFear in SanskritCloset in SanskritAssist in SanskritCover in SanskritSolanum Melongena in SanskritFollowing in Sanskrit