Courageous Sanskrit Meaning
उदारविक्रम, उरुविक्रम, ऋत, धीर, प्रगल्भ, प्रधानोत्तम, वागर, वीर, शूर, समितिशालिन्
Definition
यः प्रकर्षेण कार्यक्षमः अस्ति।
यः बलवान् अस्ति तथा च यः वीरायते।
धैर्ययुक्तः।
लज्जारहितः।
यस्य अहङ्कारो विद्यते।
यस्य हृदयं विशालम् अस्ति।
यस्मिन् ओजः अस्ति।
उत्साहयुक्तः।
यः प्रतिभासम्पन्नः अस्ति।
यः आस्वादयति।
यः किमपि कार्यं धैर्येण करोति।
यः चातुर्येण कार्यं करोति।
यं दण्डस्य भयः नास्ति।
यः सर्वाधिकं महत्वपूर्णम
Example
अर्जुनः धनुर्विद्यायां निपुणः आसीत्।
सोहराबः रुस्तमः च द्वौ वीरौ युध्येते।
वीरः व्यक्तिः धैर्यात् नैकानि कार्याणि लीलया करोति।
सः लज्जाहीनः व्यक्तिः अस्ति कुत्रापि किमपि वदति।
गर्वि
Brassica Rapa in SanskritBuddha in SanskritCaliber in SanskritPeace in SanskritContumely in SanskritHubby in SanskritNecessity in SanskritImmix in SanskritUnbodied in SanskritAirforce in SanskritMuckle in SanskritSea in SanskritWell-favoured in SanskritShare in SanskritExperienced in SanskritWan in SanskritSaffron in SanskritStunner in SanskritCalcium Hydrate in SanskritSwellhead in Sanskrit