Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Courier Sanskrit Meaning

दूतः, प्रेष्यः, वार्तायनः, संदेशहरः, सन्देशहरः

Definition

यः सन्देशं हरति।
सः दूतः यः कस्यापि राज्यस्य राष्ट्रस्य वा प्रतिनिधिरूपेण अन्यराज्ये राष्ट्रे वा नियुज्यते।
यः सन्देशं प्रापयति।
संदेशवाहकः।

Example

अङ्गदः रामस्य दूतः भूत्वा रावणस्य पार्श्वे गतः।
पाकिस्ताने भारतराष्ट्रस्य राजदूतः नैकवारम् अपमानितः इति आरोपः अस्ति।
इदानीन्तने काले अपि कुत्रचित् सन्देशवाहकाः कपोताः भवन्ति।
दूतेन मातामहस्य