Course Sanskrit Meaning
अभिष्यंद्, अभिष्यन्द्, क्षर्, गल्, द्रु, निष्यंद्, निष्यन्द्, प्रवह्, प्रस्यंद, प्रस्यन्द्, प्रस्रु, री, सृ, स्रु
Definition
सा स्त्री या कस्यचन पुरुषस्य कस्याश्चन मातुः उदरात् जाता स्त्री तथा च मातुलादीनां पुत्री अथवा धर्माद्याधारेण स्वसृत्वेन अभिमता स्त्री।
अनिष्टसंस्भवस्य विलम्बस्य वा आशङ्कायाम् स्वार्थसम्पादकः तर्कः येन इष्टकार्यं सिद्ध्यति एव।
सजातीयवस्तूनां सक्रमं रचनायाः परम्परा।
नरमृगस्य नाभ्यां स्थितः एकं सुगन्धि
Example
मम भगिनेः स्वभावः मृदु अस्ति।
तादृशः उपायः कथ्यताम् येन इदं कार्यं सौलभ्येन सम्पद्यते। /उपायेन यत् शक्यं न तत् शक्यं पराक्रमैः।
सः संस्कृतस्य अध्ययनार्थे काशीनगरं गतवान्।
सः अन्तिमकालपर्यन्तं युद्धरङ्गे एव आसीत्।
सः कौशल्येन प्लवति।
तस्य रुजायाः रक्तमिश्रितः स
Fabricated in SanskritPop Off in SanskritOutstanding in SanskritHouse in SanskritEmber in SanskritCriticize in SanskritWriting in SanskritBillionaire in SanskritOnly in SanskritMelia Azadirachta in SanskritSecretion in SanskritGroup in SanskritUnrelated in SanskritLight in SanskritShield in SanskritFin in SanskritOrganized in SanskritReject in SanskritRoad in SanskritOpposition in Sanskrit